B 273-12 Śukāpsaraḥsaṃvāda

Manuscript culture infobox

Filmed in: B 273/12
Title: Śukākṣarasaṃvāda
Dimensions: 20 x 10 cm x 9 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 2/147
Remarks:

Reel No. B 273/12

Inventory No. 72278

Title Śukāpsaraḥsaṃvāda

Remarks

Author Vyāsa

Subject Kathā

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 20.0 x 10.0 cm

Binding Hole

Folios 9

Lines per Folio 5

Foliation figures in the upper left-hand margin beneath the title Śuka Apsa and in the lower right margin beneath guru

Place of Deposit NAK

Accession No. 2/147

Manuscript Features

Stamp: Candrasamśera

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||    ||

śrīśuka uvāca ||

acintyarūpo bhagavan nirañjano
viśvaṃbharo jyotir ayas cidātmā ||
na śodhito yena hṛdi kṣaṇaṃ manāg
vṛthāgataṃ tasya narasya jīvanam || 1 ||

apsarā uvāca ||

pīnastanī candanacarcitāṃgī
vilolanetrā taruṇī suśīlā ||
nāndolitā sve hṛdaye bhujābhyāṃ
vṛthā gataṃ tasya narasya jīvitaṃ || 2 || (fol. 1v1–2r1)

End

apsarā uvāca ||

ānandarupā taruṇī janānāṃ
sad vaṃśasaṃsādhana sṛṭirūpā ||
kāmārthadā yasya gṛhe na cāste
vṛthā gataṃ tasya narasya jīvitaṃ || 32 ||

śuka uvāca ||

saṃsārasaṃbhāvanabhaktihīnā
duḥpūrapūrā bahulobhaśīlā ||
nārī vṛtā maṃdadhiyā ca yena
vṛthā gataṃ tasya narasya jīvitaṃ || 33 ||(fol. 9r1–5)

Colophon

iti śrīśukāpsaraḥsaṃvāde tatvamālā samāptā || śubham ||    || (fol. 9r5–9v1)

Microfilm Details

Reel No. B 273/12

Date of Filming 07-05-1972

Exposures 10

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU/MS

Date 11-06-2003