B 273-12 Śukāpsaraḥsaṃvāda
Manuscript culture infobox
Filmed in: B 273/12
Title: Śukākṣarasaṃvāda
Dimensions: 20 x 10 cm x 9 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 2/147
Remarks:
Reel No. B 273/12
Inventory No. 72278
Title Śukāpsaraḥsaṃvāda
Remarks
Author Vyāsa
Subject Kathā
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 20.0 x 10.0 cm
Binding Hole
Folios 9
Lines per Folio 5
Foliation figures in the upper left-hand margin beneath the title Śuka Apsa and in the lower right margin beneath guru
Place of Deposit NAK
Accession No. 2/147
Manuscript Features
Stamp: Candrasamśera
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
śrīśuka uvāca ||
acintyarūpo bhagavan nirañjano
viśvaṃbharo jyotir ayas cidātmā ||
na śodhito yena hṛdi kṣaṇaṃ manāg
vṛthāgataṃ tasya narasya jīvanam || 1 ||
apsarā uvāca ||
pīnastanī candanacarcitāṃgī
vilolanetrā taruṇī suśīlā ||
nāndolitā sve hṛdaye bhujābhyāṃ
vṛthā gataṃ tasya narasya jīvitaṃ || 2 || (fol. 1v1–2r1)
End
apsarā uvāca ||
ānandarupā taruṇī janānāṃ
sad vaṃśasaṃsādhana sṛṭirūpā ||
kāmārthadā yasya gṛhe na cāste
vṛthā gataṃ tasya narasya jīvitaṃ || 32 ||
śuka uvāca ||
saṃsārasaṃbhāvanabhaktihīnā
duḥpūrapūrā bahulobhaśīlā ||
nārī vṛtā maṃdadhiyā ca yena
vṛthā gataṃ tasya narasya jīvitaṃ || 33 ||(fol. 9r1–5)
Colophon
iti śrīśukāpsaraḥsaṃvāde tatvamālā samāptā || śubham || || (fol. 9r5–9v1)
Microfilm Details
Reel No. B 273/12
Date of Filming 07-05-1972
Exposures 10
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by JU/MS
Date 11-06-2003